Dhammapada 383 – 423, Brahmana Vagga (Brahmana) 383.Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa; saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇa. O, brahmana, berusahalah dengan… April 19, 2019
Dhammapada 360 – 382, Bhikkhu Vagga (Bhikkhu) 360.Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro; ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro. Sungguh baik mengendalikan… April 19, 2019
Dhammapada 334 – 359, Tanha Vagga (Nafsu Keinginan) 334.Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya; so plavatī hurā huraṃ, phalamicchaṃva vanasmi vānaro. Bila seseorang… April 19, 2019
Dhammapada 320 – 333, Naga Vagga (Gajah) 320.Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ; ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano. Seperti seekor gajah di… April 19, 2019
Dhammapada 306 – 319, Niraya Vagga (Neraka) 306.Abhūtavādī nirayaṃ upeti, yo vāpi katvā na karomi cāha; ubhopi te pecca samā bhavanti, nihīnakammā… April 19, 2019